A 384-20 Padyasaṅgraha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 384/20
Title: Padyasaṅgraha
Dimensions: 26 x 10.2 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/2335
Remarks:
Reel No. A 384-20 Inventory No. 42350
Title Padyasaṃgraha
Author Kavibhaṭṭa
Subject Sāhitya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.0 x 10. 2 cm
Folios 3
Lines per Folio 7
Foliation figures in the upper left-hand margin under the abbreviation pa. saṃ. and the word rāma is written in the lower right-hand margin on the verso
Place of Deposit NAK
Accession No. 4/2335
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ
padyasaṃgrahaḥ
natvā, tāṃ, parameśvarīṃ, śivakarīṃ, śrībhāratīṃ bhāsvatīṃ,
gaṅgātīranivāsinā, suka(2)vinā, lokopakārārthinā
nānāpaṇḍitacakranirgatavatāṃ, nirmīyate, kenacit,
padyānām iha, saṃgraho ʼmṛtakathāprastā(3)vavistāriṇāṃ 1
kāvye, bhavyatame pi, vijñanivahair āsvādyamāne, muhur,
doṣānveṣaṇam eva matsarayuṣāṃ (!) , naisargiko, durgrahaḥ,
(4) kāsāre pi, vikāśipaṅkajacaye, khelanmarāle, punaḥ,
krauñcaś cañcupuṭena, kuñcitavapuḥ, (sambūkam) anveṣate 2
atiramaṇī(5)ye, kāvye ʼpi
piśuno, dūṣaṇam anveṣayati
atiramaṇīye, vapuṣi
vraṇam iva makṣikānikaraḥ 3 (fol. 1v1–5)
End
tatputra uvāca
parīvādas tathyo, bhavti, (3v1) vitatho, vāpi, mahatām,
atathyas tathyo, vā, harati, mahimānaṃ,janaravaḥ
tulottīrṇasyāpi, prakaṭitahatāśeṣatamaso,
(2) raves tādṛk tejo, nahi, bhavati, kanyāṃ, gatavataḥ 19
rājovāca
sudhāṃśor jāteyaṃ, katham api, kalaṅkasya, kaṇikā,
vidhā(3)tur doṣo yaṃ, na ca, guṇanidhes tasya, kim api,
sa, kiṃ, nātreḥ ,putro, na kimu , haracūḍārcanamaṇir,
na, vā, hanti, dhvāntaṃ, jaga(4)dupari, kiṃ vā, na, vasati 20 (fol. 3r7–3v4)
Colophon
iti, śrīkavibhaṭṭakṛtaḥ padyasaṃgrahaḥ samāptaḥ śubham ❁ (fol. 3v4)
Microfilm Details
Reel No. A 384/20
Date of Filming 09-07-1972
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 29-08-2006
Bibliography